वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣡न्द्रा꣢ग्नी नव꣣तिं꣡ पुरो꣢꣯ दा꣣स꣡प꣢त्नीरधूनुतम् । सा꣣क꣡मेके꣢꣯न꣣ क꣡र्म꣢णा ॥१५७६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् । साकमेकेन कर्मणा ॥१५७६॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । न꣣वति꣢म् । पु꣡रः꣢꣯ । दा꣣स꣡प꣢त्नीः । दा꣣स꣢ । प꣣त्नीः । अधूनुतम् । साक꣢म् । ए꣡के꣢꣯न । क꣡र्म꣢꣯णा ॥१५७६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1576 | (कौथोम) 7 » 3 » 2 » 2 | (रानायाणीय) 16 » 1 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उसी विषय में कहते हैं।

पदार्थान्वयभाषाः -

हे (इन्द्राग्नी) जीवात्मन् और परमात्मन् ! (एकेन) अद्वितीय (कर्मणा) पुरुषार्थ के (साकम्) साथ (दासपत्नीः) काम, क्रोध, लोभ, मोह, मद, मत्सर रूप दास जिनके स्वामी हैं, ऐसी (नवतिं पुरः) नव्वे शत्रु-नगरियों को—पाँच ज्ञानेन्द्रियों के विषय, पाँच कर्मेन्द्रियों के विषय और उन-उनमें आनेवाले व्याधि, स्त्यान, संशय, प्रमाद, आलस्य, अविरति, भ्रान्तिदर्शन, अलब्धभूमिकत्व, अनवस्थितत्व—ये नौ योगमार्ग के विघ्न इस प्रकार नव्वे हो जाते हैं, वे ही नव्वे शत्रु-नगरियाँ हैं, उन्हें तुम दोनों (अधूनुतम्) कँपा डालते हो ॥२॥

भावार्थभाषाः -

परमात्मा की मित्रता पाकर और जीवात्मा को उद्बोधन देकर योगाभ्यास में संलग्न मनुष्य को सब योग-विघ्नों को दूर करके योगमार्ग में सफलता पाना योग्य है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाचष्टे।

पदार्थान्वयभाषाः -

हे (इन्द्राग्नी) जीवात्मपरमात्मानौ ! (एकेन) अद्वितीयेन (कर्मणा) पुरुषार्थेन (साकम्) सह (दासपत्नीः) दासाः कामक्रोधलोभमोहमद- मत्सररूपाः पतयः स्वामिनो यासां ताः (नवतिं पुरः) पञ्चज्ञानेन्द्रियविषयाः पञ्च कर्मेन्द्रियविषयाः तत्तज्जन्या व्याधिस्त्यानसंशयप्रमादालस्याविरति-भ्रान्तिदर्शनालब्धभूमिकत्वानव- स्थितत्वरूपाश्चित्तविक्षेपा नवयोगमार्गान्तरायाः एवं नवतिर्भवन्ति, ताः नवतिं पुरः शत्रुनगरीः, युवाम् (अधूनुतम्) कम्पयथः। [धूञ् कम्पने, लडर्थे लङ्] ॥२॥२

भावार्थभाषाः -

परमात्मनः सख्येन जीवात्मन उद्बोधनेन च योगाभ्यासनिरतो मानवः सर्वान् योगविघ्नान् निरस्य योगमार्गे साफल्यमधिगन्तुमर्हति ॥२॥